Page 41 - 佛語隨行__聽佛教禪修
P. 41

佛語隨行___聽佛教禪修

          ‘uḷāraṃ pubbenâparaṃ visesaṃ sañjānissati’”.
          『他將感知逐漸高雅的層次』。」




                   4.1)有導向修持四念處

                   4.1.1)於身隨觀身…⇒能令明靜的相

          “Katamesu catūsu?
          「於哪四?

          Idhânanda, bhikkhu
          阿難!現今比丘

          kāye kāyânupassī viharati ātāpī sampajāno satimā,
          於身隨觀身而安住,熱忱、全然了知、正念的,
          vineyya loke abhijjhā-domanassaṃ.

          能驅除對世間的貪婪與憂惱。
          Tassa kāye kāyânupassino viharato

          當他於身隨觀身而安住時,
          kāyârammaṇo vā uppajjati kāyasmiṃ pariḷāho,
          或身為所緣而熱情生起於身,

          cetaso vā līnattaṃ,
          或心思呆滯,
          bahiddhā vā cittaṃ vikkhipati.

          或心往外散亂。
          Tenânanda, bhikkhunā kismiñcid-eva pasādanīye
          nimitte cittaṃ paṇidahitabbaṃ.
          因此,阿難!那位比丘應當把心導向任何能令明靜

          的相。

          Tassa kismiñcid-eva pasādanīye nimitte cittaṃ
          paṇidahato pāmojjaṃ jāyati.
                                                                      -41-
   36   37   38   39   40   41   42   43   44   45   46