Page 38 - 佛語隨行__聽佛教禪修
P. 38

佛陀教你練心得大成就

                 2)比丘尼修四念處得成就


          “Idha, bhante ānanda, sambahulā bhikkhuniyo
          「尊賢阿難!現今,當許多比丘尼
          catūsu sati-paṭṭhānesu sup-patiṭṭhita-cittā viharantiyo
          以堅定建立於四念處的心安住時,

          uḷāraṃ pubbenâparaṃ visesaṃ sañjānantī” ti.
          她們感知逐漸高雅的層次。」

          “Evam-etaṃ, bhaginiyo, evam-etaṃ, bhaginiyo!
          「正是如此,姐妹們!正是如此,姐妹們!
          Yo hi koci, bhaginiyo, bhikkhu vā bhikkhunī vā

          姐妹們!的確,任何一位比丘或比丘尼
          catūsu sati-paṭṭhānesu sup-patiṭṭhita-citto viharati,
          以堅定建立於四念處的心安住,

          tass’etaṃ pāṭikaṅkhaṃ –
          於他,此是可預期的:

          ‘uḷāraṃ pubbenâparaṃ visesaṃ sañjānissatī’” ti.
          『他將感知逐漸高雅的層次』。」



                 3)尊者阿難報告世尊


          Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā
          kathāya
          然後,尊者阿難為那些比丘尼以法語
          sandassetvā samādapetvā samuttejetvā sampahaṃsetvā

          uṭṭhāyâsanā pakkāmi.
          開示已,敦促已,激勵已,娛悅已,從座位起來離

          開。
          Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā
                                                                      -38-
   33   34   35   36   37   38   39   40   41   42   43