Page 37 - 佛語隨行__聽佛教禪修
P. 37

佛語隨行___聽佛教禪修

          這樣練四念處能得大成就







              4. Bhikkhun’upassaya-suttaṃ
              《比丘尼住所經》


                 1)尊者阿難往比丘尼住所


          376. Atha kho āyasmā ānando pubbaṇha-samayaṃ
          nivāsetvā patta-cīvaram-ādāya
          爾時,尊者阿難在早晨時搭衣已,持缽和袈裟之

          後,
          yena aññataro bhikkhun’upassayo ten’upasaṅkami;

          朝某比丘尼住所前去;
          upasaṅkamitvā paññatte āsane nisīdi.
          到達之後坐在所鋪設的座位上。

          Atha kho sambahulā bhikkhuniyo yenâyasmā ānando
          ten’upasaṅkamiṃsu;
          然後,許多比丘尼朝尊者阿難前去;

          upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā
          ekam-antaṃ nisīdiṃsu.
          到達之後,禮敬尊者阿難已,坐在一邊。
          Ekam-antaṃ nisinnā kho tā bhikkhuniyo āyasmantaṃ

          ānandaṃ etad-avocuṃ –
          坐在一邊的那些比丘尼對尊者阿難說此:







                                                                      -37-
   32   33   34   35   36   37   38   39   40   41   42