Page 43 - 佛語隨行__聽佛教禪修
P. 43

佛語隨行___聽佛教禪修

          「又再者,阿難!比丘於諸受…(同前 4.1.1)…於

          心…(同前 4.1.1)…
          dhammesu dhammânupassī viharati ātāpī sampajāno
          satimā,

          於諸現象隨觀諸現象而安住,熱忱、全然了知、正
          念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。

          Tassa dhammesu dhammânupassino viharato
          當他於諸現象隨觀諸現象而安住時,
          dhammârammaṇo vā uppajjati kāyasmiṃ pariḷāho,
          或諸現象為所緣而熱情生起於身,

          cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati.
          或心思呆滯,或心往外散亂。

          Tenânanda, bhikkhunā kismiñcid-eva pasādanīye
          nimitte cittaṃ paṇidahitabbaṃ.
          因此,阿難!那位比丘應當把心導向任何能令明靜

          的相。
          Tassa kismiñcid-eva pasādanīye nimitte cittaṃ
          paṇidahato pāmojjaṃ jāyati.

          當他把心導向任何能令明靜的相時,歡欣生。
          Pamuditassa pīti jāyati.
          當歡欣時,喜悅生。

          Pīti-manassa kāyo passambhati.
          當心情喜悅時,身變平靜。
          Passaddha-kāyo sukhaṃ vedayati.

          變平靜的身感覺快樂。


                                                                      -43-
   38   39   40   41   42   43   44   45   46   47   48