Page 47 - 佛語隨行__聽佛教禪修
P. 47

佛語隨行___聽佛教禪修

                 5)世尊勸修


          “Iti kho, ānanda, desitā mayā paṇidhāya bhāvanā, desitā
          ap-paṇidhāya bhāvanā.
          「阿難!此即是我所開示的有導向修持、所開示的

          無導向修持。
          Yaṃ, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā
          anukampakena anukampaṃ upādāya,

          阿難!凡是應該由老師──為弟子們謀幸福者、慈
          愍者──懷持憐憫做的,

          kataṃ vo taṃ mayā.
          那我都為你們做了。
          Etāni, ānanda, rukkha-mūlāni, etāni suññâgārāni!

          阿難!有此等樹下,有此等空舍!
          Jhāyathânanda, mā pamādattha;
          禪修吧!阿難!莫放逸!

          mā pacchā vippaṭisārino ahuvattha!
          免得以後懊惱!

          Ayaṃ vo amhākaṃ anusāsanī” ti.
          此是我們給汝等的教誨。」



          Idam-avoca bhagavā.
          此即世尊所說。

          Attamano āyasmā ānando bhagavato bhāsitaṃ
          abhinandī’ ti.
          欣悅的尊者阿難歡喜世尊的言教。

          Dasamaṃ.  第十。



                                                                      -47-
   42   43   44   45   46   47   48   49   50   51   52