Page 62 - 佛語隨行__聽佛教禪修
P. 62

佛陀教你練心得大成就

          “Evaṃ, bhante” ti kho āyasmā ānando bhagavato
          paṭissutvā
          「是的!大師!」尊者阿難回應世尊已,

          uṭṭhāyâsanā bhagavantaṃ abhivādetvā
          從座位起來之後,禮敬世尊已,
          padakkhiṇaṃ katvā

          作右繞之後,
          avidūre aññatarasmiṃ rukkha-mūle nisīdi.
          坐在不遠的某棵樹下。


          Atha kho māro pāpimā, acira-pakkante āyasmante
          ānande,
          然後,邪惡者魔羅,當尊者阿難離開不久,

          yena bhagavā ten’upasaṅkami;
          就朝世尊前去;
          upasaṅkamitvā bhagavantaṃ etad-avoca –

          到達之後,對世尊說此:
          “parinibbātu dāni, bhante, bhagavā,

          「大師!願請世尊現在證究竟涅槃!
          parinibbātu dāni sugato!
          願請善逝現在證究竟涅槃!

          Parinibbāna-kālo dāni, bhante, bhagavato.
          大師!現在是世尊的究竟涅槃之宜時。

          Bhāsitā kho pan’esā, bhante, bhagavatā vācā –
          而且,大師!此是世尊所說的話:
          ‘na tāvâhaṃ, pāpima, parinibbāyissāmi
          『邪魔!我一直都不會證究竟涅槃,

          yāva me bhikkhū na sāvakā bhavissanti

                                                                      -62-
   57   58   59   60   61   62   63   64   65   66   67