Page 108 - 佛語隨行__聽佛教禪修
P. 108

佛陀教你練心得大成就

          …pe…
          …(略,同前意圖三摩地 2.5~2.8)…


          Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā a-
          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti.
          諸位比丘!即如此,比丘以敞開的、無覆蓋的心修

          持具發光的心。

          Evaṃ bhāvitā kho, bhikkhave, cattāro iddhi-pādā evaṃ
          bahulī-katā maha-pphalā honti mahânisaṃsā.

          諸位比丘!即如此修持、如此屢屢修習的四神力基
          礎有大果、大利益。




                 6)結語:得種種叡智(直接知識)

                   6.1)得神力


          “Evaṃ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhi-
          pādesu evaṃ bahulī-katesu,
          「諸位比丘!當如是修持、如是屢屢修習四神力基

          礎已,
          aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti –

          比丘顯現各種各類神力:
          eko-pi hutvā bahudhā hoti, bahudhā-pi hutvā eko hoti;
          成一個已,而成多個;成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;
          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
                                                                     -108-
   103   104   105   106   107   108   109   110   111   112   113