Page 72 - 佛語隨行__聽佛教禪修
P. 72
佛陀教你練心得大成就
他們又盤腿翱翔虛空,猶如有翼鳥;
imepi candima-sūriye evaṃ-mah’iddhike evaṃ-
mahânubhāve pāṇinā parimasiṃsu parimajjiṃsu;
他們又以手觸摸、點擊此等如是大神力、如是大威
力的月亮與太陽;
yāva brahma-lokâpi kāyena vasaṃ vattesuṃ,
又遠至梵天世間,他們亦能以身運轉勢力;
sabbe te catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-
katattā.
他們全部都是因為四神力基礎之修持、屢屢修習。
1.2)未來沙門…
“Ye hi keci, bhikkhave, an-āgatam-addhānaṃ samaṇā vā
brāhmaṇā vā
「諸位比丘!那些任何未來時的諸沙門或諸婆羅門
aneka-vihitaṃ iddhi-vidhaṃ paccanubhossanti –
將顯現各種各類神力:
eko-pi hutvā bahudhā bhavissanti,
他們將成一個已,而成多個;
bahudhā-pi hutvā eko bhavissanti;
他們將成多個已,而成一個;
āvi-bhāvaṃ, tiro-bhāvaṃ;
顯現、隱沒;
tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ
穿越牆壁、穿越壁壘、穿越山脈,
a-sajjamānā gamissanti, seyyathāpi ākāse;
他們將不碰撞而穿行,猶如於虛空;
-72-