Page 69 - 佛語隨行__聽佛教禪修
P. 69
佛語隨行___聽佛教禪修
jaññaṃ
未興盛、廣傳、展開詳述、眾人愛戴、
puthu-bhūtaṃ yāva deva-manussehi sup-pakāsitan’ ti.
廣泛傳播,乃至未為諸天及人們完美解說。』
Tay-idaṃ, bhante, bhagavato brahma-cariyaṃ
大師!那世尊的這梵行
iddhañ-c’eva phītañ-ca vitthāritaṃ bāhu-jaññaṃ
實已興盛、廣傳、展開詳述、眾人愛戴、
puthu-bhūtaṃ yāva deva-manussehi sup-pakāsitaṃ.
廣泛傳播,乃至為諸天及人們完美解說。
Parinibbātu dāni, bhante, bhagavā,
大師!願請世尊現在證究竟涅槃!
parinibbātu dāni sugato.
願請善逝現在證究竟涅槃!
Parinibbāna-kālo dāni, bhante, bhagavato” ti.
大師!現在是世尊的究竟涅槃之宜時。」
4)如來宣告三月後究竟涅槃
Evaṃ vutte bhagavā māraṃ pāpimantaṃ etad-avoca –
當如是說已,世尊對魔羅邪惡者說此:
“appossukko tvaṃ, pāpima, hohi.
「邪魔!你少點熱切!
Na ciraṃ tathāgatassa parinibbānaṃ bhavissati.
不久就是如來的究竟涅槃。
Ito tiṇṇaṃ māsānaṃ accayena tathāgato
parinibbāyissatī” ti.
-69-