Page 12 - 佛語隨行__聽佛教禪修
P. 12

簡單地從呼吸到四念處

          入出息念配修十六法







              1. Eka-dhamma-suttaṃ《一法經》


                 1)修一法得大果、大利益

                   1.1)入出息念  配修  十六法


          977. Sāvatthi-nidānaṃ.
          舍衛城場合。

          “eka-dhammo, bhikkhave, bhāvito bahulī-kato maha-
          pphalo hoti mahânisaṃso.
          「諸位比丘!有一法,修持已、屢屢修習已,有大

          果、大利益。
          Katamo eka-dhammo?
          哪一法?

          Ānāpāna-ssati.
          入出息念。
          Kathaṃ bhāvitā ca, bhikkhave, ānāpāna-ssati

          kathaṃ bahulī-katā maha-pphalā hoti mahânisaṃsā?
          諸位比丘!如何修持、如何屢屢修習的入出息念有

          大果、大利益?
          Idha, bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-
          gato vā suññâgāra-gato vā nisīdati.
          諸位比丘!現今比丘,到森林或到樹下或到空舍,

          坐下。
          Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya

                                                                      -12-
   7   8   9   10   11   12   13   14   15   16   17