Page 17 - 佛語隨行__聽佛教禪修
P. 17

佛語隨行___聽佛教禪修

          入出息念十六修法與四念處







              2. Kimila-suttaṃ《金彌樂經》


                 1)如何修入出息念三摩地  得大果、大利益?

          986. Evaṃ me sutaṃ –

          如是我聞:
          ekaṃ samayaṃ bhagavā kimilāyaṃ viharati veḷu-vane.
          有一次,世尊住在金彌拉鎮韋魯園林。

          Tatra kho bhagavā āyasmantaṃ kimilaṃ āmantesi –
          於彼處,世尊對尊者金彌樂說:

          “kathaṃ bhāvito nu kho, kimila, ānāpāna-ssati-samādhi
          kathaṃ bahulī-kato maha-pphalo hoti mahânisaṃso” ti?
          「金彌樂!如何修持、如何屢屢修習的入出息念三

          摩地有大果、大利益?」
          Evaṃ vutte āyasmā kimilo tuṇhī ahosi.
          當如是說已,尊者金彌樂默然。



          Dutiyam-pi kho bhagavā āyasmantaṃ kimilaṃ āmantesi
          –

          第二次,世尊對尊者金彌樂說:
          “kathaṃ bhāvito nu kho, kimila, ānāpāna-ssati-samādhi
          kathaṃ bahulī-kato maha-pphalo hoti mahânisaṃso” ti?

          「金彌樂!如何修持、如何屢屢修習的入出息念三
          摩地有大果、大利益?」


                                                                      -17-
   12   13   14   15   16   17   18   19   20   21   22