Page 20 - 佛語隨行__聽佛教禪修
P. 20

簡單地從呼吸到四念處

          地有大果、大利益。」



                   1.2)入出息念十六修法與四念處


                   1.2.1)息長短…身行變平靜=隨觀身


          “Yasmiṃ samaye, ānanda,
          「阿難!於任何時候,

          bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti
          pajānāti,
          當比丘息入長時,他了知:『我息入長』,

          dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti;
          或當息出長時,他了知:『我息出長』;
          rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti pajānāti,

          或當息入短時,他了知:『我息入短』,
          rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti pajānāti;
          或當息出短時,他了知:『我息出短』;

          ‘sabba-kāya-ppaṭisaṃvedī assasissāmī’ ti sikkhati,
          他學習:『體驗全身,我將息入』,
          ‘sabba-kāya-ppaṭisaṃvedī passasissāmī’ ti sikkhati;

          他學習:『體驗全身,我將息出』,
          ‘passambhayaṃ kāya-saṅkhāraṃ assasissāmī’ ti
          sikkhati,

          他學習:『當身行變平靜時,我將息入』,
          ‘passambhayaṃ kāya-saṅkhāraṃ passasissāmī’ ti
          sikkhati –
          他學習:『當身行變平靜時,我將息出』:

          kāye kāyânupassī, ānanda, bhikkhu tasmiṃ samaye
          viharati ātāpī sampajāno satimā,

                                                                      -20-
   15   16   17   18   19   20   21   22   23   24   25