Page 24 - 佛語隨行__聽佛教禪修
P. 24

簡單地從呼吸到四念處

          Nâhaṃ, ānanda, muṭṭha-ssatissa a-sampajānassa
          ānāpāna-ssati-samādhi-bhāvanaṃ vadāmi.
          阿難!我未說入出息念三摩地修持是屬心念糊塗、

          未全然了知者的。
          Tasmā-t-ihânanda, citte cittânupassī bhikkhu tasmiṃ
          samaye viharati ātāpī sampajāno satimā,

          阿難!因此而現今,比丘即於當時於心隨觀心而安
          住,熱忱、全然了知、正念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。



                   1.2.4)息入出…隨觀棄絕=隨觀諸現象

          “Yasmiṃ samaye, ānanda, bhikkhu

          「阿難!於任何時候,比丘
          ‘aniccânupassī assasissāmī’ ti sikkhati,
          學習:『隨觀無常,我將息入』,

          ‘aniccânupassī passasissāmī’ ti sikkhati;
          學習:『隨觀無常,我將息出』;

          ‘virāgânupassī assasissāmī’ ti sikkhati,
          學習:『隨觀消散,我將息入』,
          ‘virāgânupassī passasissāmī’ ti sikkhati;

          學習:『隨觀消散,我將息出』;
          ‘nirodhânupassī assasissāmī’ ti sikkhati,
          學習:『隨觀滅盡,我將息入』,

          ‘nirodhânupassī passasissāmī’ ti sikkhati;
          學習:『隨觀滅盡,我將息出』;
          ‘paṭinissaggânupassī assasissāmī’ ti sikkhati,


                                                                      -24-
   19   20   21   22   23   24   25   26   27   28   29