Page 26 - 佛語隨行__聽佛教禪修
P. 26

簡單地從呼吸到四念處

          若有貨車或馬車從東面方向前來,

          就會摧毀那堆土;
          pacchimāya ce-pi disāya āgaccheyya sakaṭaṃ vā ratho
          vā, upahanat’eva taṃ paṃsu-puñjaṃ;

          若有貨車或馬車從西面方向前來,
          就會摧毀那堆土;

          pacchimāya ce-pi disāya āgaccheyya sakaṭaṃ vā ratho
          vā, upahanat’eva taṃ paṃsu-puñjaṃ;
          若有貨車或馬車從北面方向前來,

          就會摧毀那堆土;
          dakkhiṇāya ce-pi disāya āgaccheyya sakaṭaṃ vā ratho
          vā, upahanat’eva taṃ paṃsu-puñjaṃ.
          若有貨車或馬車從南面方向前來,

          就會摧毀那堆土。

          Evam-eva kho, ānanda, bhikkhu kāye kāyânupassī
          viharanto-pi upahanat’eva pāpake a-kusale dhamme;
          阿難!正如同此,當比丘於身隨觀身而安住時,
          他摧毀諸惡不善法;

          vedanāsu vedanânupassī viharanto-pi
          upahanat’eva pāpake a-kusale dhamme;
          當於諸受隨觀諸受而安住時,

          他摧毀諸惡不善法;
          citte cittânupassī viharanto-pi
          upahanat’eva pāpake a-kusale dhamme;

          當於心隨觀心而安住時,
          他摧毀諸惡不善法;

          dhammesu dhammânupassī viharanto-pi
          upahanat’eva pāpake a-kusale dhamme” ti.
                                                                      -26-
   21   22   23   24   25   26   27   28   29   30   31