Page 25 - 佛語隨行__聽佛教禪修
P. 25

佛語隨行___聽佛教禪修

          學習:『隨觀棄絕,我將息入』,

          ‘paṭinissaggânupassī passasissāmī’ ti sikkhati –
          學習:『隨觀棄絕,我將息出』:
          dhammesu dhammânupassī, ānanda, bhikkhu tasmiṃ

          samaye viharati ātāpī sampajāno satimā,
          阿難!比丘即於當時於諸現象隨觀諸現象而安住,
          熱忱、全然了知、正念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。

          So yaṃ taṃ hoti abhijjhā-domanassānaṃ pahānaṃ
          他對那貪婪與憂惱之棄除,
          taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti.

          以智慧見之已,而成為謹慎平等觀照者。

          Tasmā-t-ihânanda, dhammesu dhammânupassī bhikkhu
          tasmiṃ samaye viharati ātāpī sampajāno satimā,

          阿難!因此而現今,比丘即於當時於諸現象隨觀諸
          現象而安住,熱忱、全然了知、正念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。



                   1.3)車毀土堆喻  四念處摧毀不善法


          “Seyyathāpi , ānanda, catu-mahā-pathe mahā-paṃsu-
          puñjo.
          「阿難!猶如於四衢道頭有一大堆土。
          Puratthimāya ce-pi disāyaṃ āgaccheyya sakaṭaṃ vā

          ratho vā, upahanat’eva taṃ paṃsu-puñjaṃ;

                                                                      -25-
   20   21   22   23   24   25   26   27   28   29   30