Page 28 - 佛語隨行__聽佛教禪修
P. 28

簡單地從呼吸到四念處

          佛說的禪修不會身體搖晃






              3. Mahā-kappina-suttaṃ

              《摩訶劫賓那經》


                 1)修入出息念身無搖擺、顫抖狀況


          983. Sāvatthi-nidānaṃ.
          舍衛城場合。
          Tena kho pana samayena āyasmā mahā-kappino

          bhagavato avidūre nisinno hoti
          那麼,在那時候,尊者摩訶劫賓那坐在離世尊不遠

          處,
          pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
          交叉盤腿已,導直身體之後,

          parimukhaṃ satiṃ upaṭṭhapetvā.
          提起了正念在面前。
          Addasā kho bhagavā āyasmantaṃ mahā-kappinaṃ

          avidūre nisinnaṃ
          世尊見到了尊者摩訶劫賓那坐在不遠處,
          pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya

          交叉盤腿已,導直身體之後,
          parimukhaṃ satiṃ upaṭṭhapetvā.
          提起了正念在面前。

          Disvāna bhikkhū āmantesi –
          見到之後,對比丘們說:


                                                                      -28-
   23   24   25   26   27   28   29   30   31   32   33