Page 23 - 佛語隨行__聽佛教禪修
P. 23

佛語隨行___聽佛教禪修

                   1.2.3)息入出…釋放心=隨觀心

          “Yasmiṃ samaye, ānanda, bhikkhu

          「阿難!於任何時候,比丘
          ‘citta-ppaṭisaṃvedī assasissāmī’ ti sikkhati,
          學習:『體驗心,我將息入』,

          ‘citta-ppaṭisaṃvedī passasissāmī’ ti sikkhati;
          學習:『體驗心,我將息出』;
          ‘abhippamodayaṃ cittaṃ assasissāmī’ ti sikkhati,

          學習:『當令心極欣悅時,我將息入』,
          ‘abhippamodayaṃ cittaṃ passasissāmī’ ti sikkhati;
          學習:『當令心極欣悅時,我將息出』;

          ‘samādahaṃ cittaṃ assasissāmī’ ti sikkhati ,
          學習:『當凝聚心時,我將息入』,

          ‘samādahaṃ cittaṃ passasissāmī’ ti sikkhati;
          學習:『當凝聚心時,我將息出』;
          ‘vimocayaṃ cittaṃ assasissāmī’ ti sikkhati,

          學習:『當釋放心時,我將息入』,
          ‘vimocayaṃ cittaṃ passasissāmī’ ti sikkhati –
          學習:『當釋放心時,我將息出』:

          citte cittânupassī, ānanda, bhikkhu tasmiṃ samaye
          viharati ātāpī sampajāno satimā,
          阿難!比丘即於當時於心隨觀心而安住,熱忱、全

          然了知、正念的,
          vineyya loke abhijjhā-domanassaṃ.

          能驅除對世間的貪婪與憂惱。
          Taṃ kissa hetu?
          那是什麼原因?


                                                                      -23-
   18   19   20   21   22   23   24   25   26   27   28