Page 18 - 佛語隨行__聽佛教禪修
P. 18

簡單地從呼吸到四念處

          Dutiyam-pi kho āyasmā kimilo tuṇhī ahosi.
          第二次,尊者金彌樂亦默然。


          Tatiyam-pi kho bhagavā āyasmantaṃ kimilaṃ āmantesi
          –
          第三次,世尊對尊者金彌樂說:

          “kathaṃ bhāvito nu kho, kimila, ānāpāna-ssati-samādhi
          kathaṃ bahulī-kato maha-pphalo hoti mahânisaṃso” ti?
          「金彌樂!如何修持、如何屢屢修習的入出息念三

          摩地有大果、大利益?」
          Tatiyam-pi kho āyasmā kimilo tuṇhī ahosi.

          第三次,尊者金彌樂仍舊默然。


          Evaṃ vutte āyasmā ānando bhagavantaṃ etad-avoca –

          當如是說已,尊者阿難對世尊說此:
          “etassa, bhagavā, kālo; etassa, sugata, kālo!

          「世尊!此是時!善逝!此是時!
          Yaṃ bhagavā ānāpāna-ssati-samādhiṃ bhāseyya.
          願世尊說入出息念三摩地。

          Bhagavato sutvā bhikkhū dhāressantī” ti.
          聽聞世尊已,比丘們就會憶持。」



                   1.1)入出息念三摩地  配修  十六法(略)


          “Tena-h’ānanda, suṇāhi, sādhukaṃ manasi karohi;
          bhāsissāmī” ti.
          「阿難!既然那樣,你聽著,謹慎地關注;我要說

          了。」

                                                                      -18-
   13   14   15   16   17   18   19   20   21   22   23