Page 22 - 佛語隨行__聽佛教禪修
P. 22

簡單地從呼吸到四念處

          ‘citta-saṅkhāra-ppaṭisaṃvedī assasissāmī’ ti sikkhati,
          學習:『體驗心行,我將息入』,

          ‘citta-saṅkhāra-ppaṭisaṃvedī passasissāmī’ ti sikkhati;
          學習:『體驗心行,我將息出』;
          ‘passambhayaṃ citta-saṅkhāraṃ assasissāmī’ ti sikkhati,

          學習:『當心行變平靜時,我將息入』,
          ‘passambhayaṃ citta-saṅkhāraṃ passasissāmī’ ti
          sikkhati –
          學習:『當心行變平靜時,我將息出』:

          vedanāsu vedanânupassī, ānanda, bhikkhu tasmiṃ
          samaye viharati ātāpī sampajāno satimā,
          阿難!比丘即於當時於諸受隨觀諸受而安住,熱

          忱、全然了知、正念的,
          vineyya loke abhijjhā-domanassaṃ.

          能驅除對世間的貪婪與憂惱。
          Taṃ kissa hetu?
          那是什麼原因?

          Vedanâññatarâhaṃ, ānanda, etaṃ vadāmi,
          阿難!我說此是諸受之一,
          yad-idaṃ – assāsa-passāsānaṃ sādhukaṃ manasi-

          kāraṃ.
          亦即:謹慎地關注的息入和息出。
          Tasmā-t-ihânanda, vedanāsu vedanânupassī bhikkhu

          tasmiṃ samaye viharati ātāpī sampajāno satimā,
          阿難!因此而現今,比丘即於當時於諸受隨觀諸受
          而安住,熱忱、全然了知、正念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。

                                                                      -22-
   17   18   19   20   21   22   23   24   25   26   27