Page 19 - 佛語隨行__聽佛教禪修
P. 19

佛語隨行___聽佛教禪修

          “Evaṃ, bhante” ti kho āyasmā ānando bhagavato
          paccassosi.
          「好的!大師!」尊者阿難回應世尊。

          Bhagavā etad-avoca –
          世尊說此:

          “kathaṃ bhāvito ca, ānanda, ānāpāna-ssati-samādhi
          kathaṃ bahulī-kato maha-pphalo hoti mahânisaṃso?
          「阿難!如何修持、如何屢屢修習的入出息念三摩

          地有大果、大利益?
          Idhânanda, bhikkhu arañña-gato vā rukkha-mūla-gato
          vā suññâgāra-gato vā nisīdati.

          阿難!現今比丘,到森林或到樹下或到空舍,坐
          下。
          Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya

          交叉盤腿已,導直身體之後,
          parimukhaṃ satiṃ upaṭṭhapetvā,

          提起正念在面前已,
          so sato’va assasati, sato’va passasati.
          正念中,他息入;正念中,他息出。

          …pe…
          …(略。同前《一法經》1.1.1~1.1.4)…
          ‘paṭinissaggânupassī assasissāmī’ ti sikkhati,

          他學習:『隨觀棄絕,我將息入』,
          ‘paṭinissaggânupassī passasissāmī’ ti sikkhati.
          他學習:『隨觀棄絕,我將息出』。

          Evaṃ bhāvito kho, ānanda, ānāpāna-ssati-samādhi
          evaṃ bahulī-kato maha-pphalo hoti mahânisaṃso”.
          阿難!即如是修持、如是屢屢修習的入出息念三摩

                                                                      -19-
   14   15   16   17   18   19   20   21   22   23   24