Page 30 - 佛語隨行__聽佛教禪修
P. 30

簡單地從呼吸到四念處

          既無身體的搖擺或顫抖狀況?
          na cittassa iñjitattaṃ vā hoti phanditattaṃ vā?

          亦無心的搖擺或顫抖狀況?



                   2.1)修入出息念三摩地  配修十六法


          “Ānāpāna-ssati-samādhissa, bhikkhave, bhāvitattā
          bahulī-katattā
          「諸位比丘!由於入出息念三摩地的修持、屢屢修

          習,
          n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,
          既無身體的搖擺或顫抖狀況,

          na cittassa iñjitattaṃ vā hoti phanditattaṃ vā.
          亦無心的搖擺或顫抖狀況。
          Kathaṃ bhāvite ca, bhikkhave, ānāpāna-ssati-

          samādhimhi kathaṃ bahulī-kate
          諸位比丘!當如何修持、如何屢屢修習入出息念三

          摩地時,
          n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,
          既無身體的搖擺或顫抖狀況?

          na cittassa iñjitattaṃ vā hoti phanditattaṃ vā?
          亦無心的搖擺或顫抖狀況?



          “Idha, bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-
          gato vā suññâgāra-gato vā nisīdati.
          「諸位比丘!現今比丘,到森林或到樹下或到空

          舍,坐下。

          Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
                                                                      -30-
   25   26   27   28   29   30   31   32   33   34   35