Page 29 - 佛語隨行__聽佛教禪修
P. 29

佛語隨行___聽佛教禪修

          “Passatha no tumhe, bhikkhave, etassa bhikkhuno
          kāyassa iñjitattaṃ vā phanditattaṃ vā” ti?
          「諸位比丘!你們看見此比丘身體的搖擺或顫抖狀

          況否?」

          “Yadā-pi mayaṃ, bhante, taṃ āyasmantaṃ passāma
          saṅgha-majjhe vā nisinnaṃ ekaṃ vā raho nisinnaṃ,
          「大師!每當我們見此尊者坐在僧團中或靜處獨自
          坐時,

          tadā-pi mayaṃ tassa āyasmato na passāma kāyassa
          iñjitattaṃ vā phanditattaṃ vā” ti.
          那時我們都未見此尊者身體的搖擺或顫抖狀況。」




                 2)如何修而身心無搖擺、顫抖狀況?

          “Yassa, bhikkhave, samādhissa bhāvitattā bahulī-katattā
          「諸位比丘!由於某種三摩地的修持、屢屢修習,

          n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,
          既無身體的搖擺或顫抖狀況,

          na cittassa iñjitattaṃ vā hoti phanditattaṃ vā,
          亦無心的搖擺或顫抖狀況;
          tassa so, bhikkhave, bhikkhu samādhissa nikāma-lābhī
          a-kiccha-lābhī a-kasira-lābhī.

          諸位比丘!那位比丘即是那種三摩地的如願獲得
          者、無痛苦獲得者、無艱難獲得者。

          Katamassa ca, bhikkhave, samādhissa bhāvitattā bahulī-
          katattā
          諸位比丘!由於哪種三摩地的修持、屢屢修習,

          n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,

                                                                      -29-
   24   25   26   27   28   29   30   31   32   33   34