Page 41 - Vidyalaya Magazine- Kendriya Vidyalaya Rishikesh
P. 41

ljLofroUnuk





              वीणानििानिनि! ते िमः, अनि िेनव ते सततं िमः॥





              हे पापपुञ्जनविानिनि. हे निव्िभावप्रकानिनि।


              हे मातरद्भतिनििे! जगिनबिके  वरिानिनि॥
                      ु

              सुखिनदिते सततं िमः, अनि िेनव ते सततं िमः।।





              हे नसवे वीणावानिनि!, मातः सरस्वनत ज्ञाििे।


              क ु रु नवश्वमनखलं पाविं वीणां नििािि भारते॥

              नवनिधानचिते सततं िमः, अनि िेनव ते सततं िमः॥




                                                                                                   देव ांश नेगी

                                                                                                     नवमी अ

                                                      जीवनां किम्?



            नवद्या जीविम् अनस्त, अनवद्या मृतिुः।

            सतिं जीविम् अनस्त, असतिं मृतिुः।


            धमो जीविम् अनस्त, अधमो मृतिुः।


            परोपकारो जीविम् अनस्त, पापं मृतिुः।


            एकता जीविम् अनस्त, नहंसा मृतिुः।


            सतसङ्गो जीविम् अनस्त, घृणा मृतिुः।


            पुरुषार्थो जीविम् अनस्त, आलस्िं मृतिुः।


                                                                                                   साक्षी गुसााँई

                                                                                                      अष्टमी ि
   36   37   38   39   40   41   42   43   44   45   46