Page 26 - Buku Paket Kelas 5 Pendidikan Agama Hindu dan Budi Pekerti
P. 26

                  Tri Sandhya
a. “Om bhur bhuvah svah Tat savitur varenyam Bhargo devasya dhimahi Dhiyo yo nahpracodayat”
b. “Om Narayana evedam sarvam
Yad bhutam yac ca bhavyam Niskalaṅko niranjano
Nirvikalpo nirakhyatah Sudho deva eko Narayano na dvitiyośti kascit”
c. “Om Tvam Siwah tvam Mahadevah Isvara Paramesvarah
Brahma Visnusca Rudrasca Purusah parikirtitah”
d. “Om papāham papa karmaham Papātma papasambhawah Trahi mam pundarikaksa Sabahya bhyantarah sucih”
e. “Om ksama svamam Mahadeva Sarva prani hitaṅkara
Mam moca sarva papebyah Palaya sva Sadasiva”
f. “Om ksantavya kayiko dosah Ksantavyo waciko mama Ksantavyo manaso dosah
Tat pramadat ksama sva mam Om, Śāntih, Śāntih, Śāntih, Om
        20 Kelas V SD
        





















































































   24   25   26   27   28