Page 29 - 佛語隨行__聽佛教禪修
P. 29
佛語隨行___聽佛教禪修
“Passatha no tumhe, bhikkhave, etassa bhikkhuno
kāyassa iñjitattaṃ vā phanditattaṃ vā” ti?
「諸位比丘!你們看見此比丘身體的搖擺或顫抖狀
況否?」
“Yadā-pi mayaṃ, bhante, taṃ āyasmantaṃ passāma
saṅgha-majjhe vā nisinnaṃ ekaṃ vā raho nisinnaṃ,
「大師!每當我們見此尊者坐在僧團中或靜處獨自
坐時,
tadā-pi mayaṃ tassa āyasmato na passāma kāyassa
iñjitattaṃ vā phanditattaṃ vā” ti.
那時我們都未見此尊者身體的搖擺或顫抖狀況。」
2)如何修而身心無搖擺、顫抖狀況?
“Yassa, bhikkhave, samādhissa bhāvitattā bahulī-katattā
「諸位比丘!由於某種三摩地的修持、屢屢修習,
n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,
既無身體的搖擺或顫抖狀況,
na cittassa iñjitattaṃ vā hoti phanditattaṃ vā,
亦無心的搖擺或顫抖狀況;
tassa so, bhikkhave, bhikkhu samādhissa nikāma-lābhī
a-kiccha-lābhī a-kasira-lābhī.
諸位比丘!那位比丘即是那種三摩地的如願獲得
者、無痛苦獲得者、無艱難獲得者。
Katamassa ca, bhikkhave, samādhissa bhāvitattā bahulī-
katattā
諸位比丘!由於哪種三摩地的修持、屢屢修習,
n’eva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā,
-29-