Page 136 - 佛語隨行__聽佛教禪修
        P. 136
     禪修與禪修障礙
          sukkhāni kaṭṭhāni pakkhipeyya,
          又扔入乾木柴,
          mukha-vātañ-ca dadeyya,
          又給它口吹氣,
          na ca paṃsukena okireyya;
          且不以塵土撒之,
          bhabbo nu kho so puriso parittaṃ aggiṃ ujjālitun” ti?
          那個人是否能夠去令小火變焰騰騰?」
          “Evaṃ, bhante”.
          「能夠的!大師!」
          “Evam-eva kho, bhikkhave,
          「諸位比丘!正如同此,
          yasmiṃ samaye līnaṃ cittaṃ hoti,
          於任何時候,心變得低沉,
          kālo tasmiṃ samaye dhamma-vicaya-sambojjhaṅgassa
          bhāvanāya,
          在那時候,是合時宜去修持擇法覺支,
          kālo vīriya-sambojjhaṅgassa bhāvanāya,
          是合時宜去修持精力覺支,
          kālo pīti-sambojjhaṅgassa bhāvanāya.
          是合時宜去修持喜覺支。
          Taṃ kissa hetu?
          那是什麼原因?
          Līnaṃ, bhikkhave, cittaṃ taṃ etehi dhammehi su-
          samuṭṭhāpayaṃ hoti.
          諸位比丘!當心變得低沉時,以此等法則易提起
          它。
                                                                     -136-
     	
