Page 137 - 佛語隨行__聽佛教禪修
        P. 137
     佛語隨行___聽佛教禪修
                 3)心高昂→不宜修擇法、精力、喜覺支
          “Yasmiṃ , bhikkhave, samaye uddhattaṃ cittaṃ hoti,
          「諸位比丘!於任何時候,心變得高昂,
          a-kālo tasmiṃ samaye dhamma-vicaya-
          sambojjhaṅgassa bhāvanāya,
          在那時候,是不合時宜去修持擇法覺支,
          a-kālo vīriya-sambojjhaṅgassa bhāvanāya,
          是不合時宜去修持精力覺支,
          a-kālo pīti-sambojjhaṅgassa bhāvanāya.
          是不合時宜去修持喜覺支。
          Taṃ kissa hetu?
          那是什麼原因?
          Uddhataṃ, bhikkhave, cittaṃ taṃ etehi dhammehi du-
          vūpasamayaṃ hoti.
          諸位比丘!當心變得高昂時,以此等法則難平息
          它。
                   3.1)大篝火喻
          “Seyyathāpi, bhikkhave, puriso mahantaṃ aggi-
          kkhandhaṃ nibbāpetu-kāmo assa.
          「諸位比丘!猶如,若有一人有想要去撲滅大篝
          火。
          So tattha sukkhāni c’eva tiṇāni pakkhipeyya,
          他便於彼處扔入乾草,
          sukkhāni ca gomayāni pakkhipeyya,
          又扔入乾牛糞,
                                                                     -137-
     	
