Page 34 - KV Pragati Vihar (Emagazine)
P. 34
जलम् एव जीवनम् इतत उक्त्यनुसारं अस्माकं जीवने जलस्य आवश्यकता
वताते | जीवनाय जलम् आवश्यकं वताते | तृष्णायां सत्यां जलेन एव तनवारणं
भवतत | पृधथव्या: जीवानां क ृ ते आवश्यकं तत्वं अजस्त जलम् | अस्माकं
सौभाग्यम् अजस्त यत ् पृधथवी जलीय: ग्रह: वताते | जलम् सौरमण्डले दुलाभं
वताते | अन्यत्र क ु त्रापप जलं नाजस्त |
पृधथव्यां जलम् पयााप्तम् अजस्त अत: पृधथवी नीलग्रह: इतत उच्यते |
जलम् तनरन्तरं स्वऱूपम् पररवताते | सूयास्य तापेन वाष्पस्वऱूपं, शीतले सतत
संघनीकरणे मेघस्वऱूपं, वषाामाध्यमेन जलस्वऱूपं र्रतत | जलम् महासागरेषु,
वायुमण्डले, पृधथव्यां च पररभ्रमतत | जलस्य तत्पररभ्रमणं जलचिं कथ्यते |
अस्माकं पृधथवी स्थलशाला इव अजस्त | अलवणस्य जलस्य मुख्यं ्ोतः
नदी, तडागः, दहमनदी च वताते | महासागराणां, समुन्राणां च जलम् लावण्यं
वताते | तजस्मन् जले ‘सोडडयं क्लोराइड’ पाचकलवणं च प्राप्यते |
करण मसंह रावत
नवमी