Page 34 - KV Pragati Vihar (Emagazine)
P. 34

जलम्  एव जीवनम् इतत उक्त्यनुसारं अस्माकं  जीवने जलस्य आवश्यकता


           वताते | जीवनाय जलम् आवश्यकं  वताते | तृष्णायां सत्यां जलेन एव तनवारणं

           भवतत | पृधथव्या: जीवानां क ृ ते आवश्यकं  तत्वं अजस्त जलम्  |  अस्माकं


           सौभाग्यम् अजस्त यत ्  पृधथवी जलीय: ग्रह: वताते | जलम्  सौरमण्डले दुलाभं


           वताते | अन्यत्र क ु त्रापप जलं नाजस्त |



                  पृधथव्यां जलम्  पयााप्तम्  अजस्त अत: पृधथवी नीलग्रह: इतत उच्यते |


           जलम्  तनरन्तरं स्वऱूपम् पररवताते | सूयास्य तापेन वाष्पस्वऱूपं, शीतले सतत


           संघनीकरणे मेघस्वऱूपं, वषाामाध्यमेन  जलस्वऱूपं  र्रतत | जलम् महासागरेषु,


           वायुमण्डले, पृधथव्यां च पररभ्रमतत | जलस्य तत्पररभ्रमणं जलचिं  कथ्यते |



                  अस्माकं  पृधथवी स्थलशाला इव अजस्त | अलवणस्य जलस्य मुख्यं ्ोतः


           नदी, तडागः, दहमनदी च वताते | महासागराणां, समुन्राणां च जलम् लावण्यं


           वताते | तजस्मन्  जले ‘सोडडयं क्लोराइड’ पाचकलवणं च प्राप्यते |



                                                                                      करण मसंह रावत


                                                                                                      नवमी
   29   30   31   32   33   34   35   36   37   38   39