Page 32 - KV Pragati Vihar (Emagazine)
P. 32

अमूल्य -सूक्तातन                                    कस्य क्रक ं  प्रमसद्धम ्


            शीलं दह सवास्य भूषणम् |                           दानम्          -   कणास्य

            उदारचररतानां तु वसुर्ैव क ु टुम्बकम् |            सत्याग्रह:     –    गााँर्ी महोदयस्य

            ज्ञानमेव परमो र्मा: |                             बलम्           –    भीमसेनस्य

            मानो दह महतां र्नम् |                             सत्यभडक्त:  -       हररश्चन्रस्य

            संतोष एव पुरुषस्य परमतनर्ानम् |                   पपत ृ भडक्त:  -     श्रवणक ु मारस्य
            पवद्यारत्नं महार्नम् |                            िोर्:          -   दुवाासा ऋषे:

            वीर भोग्या वसुन्र्रा |                            ममता           –    मातु:

            शरीरमाद्यं खलु र्मासार्नम् |                      तप:            -    र्वस्य

            क्रकं क्रकं न सार्यतत कल्पलतेव पवद्या |           पपत ृ भडक्त:  -     एकलव्यस्य

            वाण्येका संलङ्करोततपुरुषम् |                      प्रततज्ञा      –    भीष्म पपतामह:

            लोभ लोभात ् प्रमादात ् |                          प्रयत्न:       -   भगीरथ:

            गुणाः सवात्र पूज्यते |                            महत्वम्        –    कालस्य

            ऋते ज्ञानात ् न मुडक्तः |                                                           भावना पवष्ट

            अततधथ देवो भव |                                                                            नवमी

            जीपवतं यातत साफल्यम् |                                      जय भारत जननी

                                                  मशवानी
                                                               भारतमाता बुर्जनगीता
                                               नवमी ‘अ’
                                                               तनमाल गङ्गा  जलमूला ||1||
                             संस्कारः                          मशरमस  पवराजजत-दहमधगररमुक्तम ्

                स – संस्कारः                                   चरणो: दहन्दु-महोदधर् समललम ् जद्यते

                अ – अध्ययनम्                                   शस्य-लता-तरु –वसनम ्

                म् – मार्ुयाम्                                 जय भारत जननी ||2||

                स् – सौजन्यम्                                  ऋपषवर –घोपषत–मन्त्र पुलक्रकता
                                                               कपववर –गुजम्फत –पावन – चररता
                क ्- कला
                                                               र्ीर – वीर नृप-शौया –पमलता
                ऋ – ऋक्
                                                               जय भारत जननी ||3||
                त ् – तारतम्यम्
                                                               मम मनमस सदा तव पादयुगलम ्
                अ – आनन्दम्
                                                               संस्क ृ त- संस्क ृ तत – सतत ्-धचन्तनम  ्
                म् – मुडक्तः
                                                               भाव-राग-लय-ताल –मेलनम ्
                                              हवर्षता विष्ट    जय भारत जननी ||4||

                                             सातिीं (अ)                                  अञ्जमल मसंह (सातवीं)
   27   28   29   30   31   32   33   34   35   36   37