Page 32 - KV Pragati Vihar (Emagazine)
P. 32
अमूल्य -सूक्तातन कस्य क्रक ं प्रमसद्धम ्
शीलं दह सवास्य भूषणम् | दानम् - कणास्य
उदारचररतानां तु वसुर्ैव क ु टुम्बकम् | सत्याग्रह: – गााँर्ी महोदयस्य
ज्ञानमेव परमो र्मा: | बलम् – भीमसेनस्य
मानो दह महतां र्नम् | सत्यभडक्त: - हररश्चन्रस्य
संतोष एव पुरुषस्य परमतनर्ानम् | पपत ृ भडक्त: - श्रवणक ु मारस्य
पवद्यारत्नं महार्नम् | िोर्: - दुवाासा ऋषे:
वीर भोग्या वसुन्र्रा | ममता – मातु:
शरीरमाद्यं खलु र्मासार्नम् | तप: - र्वस्य
क्रकं क्रकं न सार्यतत कल्पलतेव पवद्या | पपत ृ भडक्त: - एकलव्यस्य
वाण्येका संलङ्करोततपुरुषम् | प्रततज्ञा – भीष्म पपतामह:
लोभ लोभात ् प्रमादात ् | प्रयत्न: - भगीरथ:
गुणाः सवात्र पूज्यते | महत्वम् – कालस्य
ऋते ज्ञानात ् न मुडक्तः | भावना पवष्ट
अततधथ देवो भव | नवमी
जीपवतं यातत साफल्यम् | जय भारत जननी
मशवानी
भारतमाता बुर्जनगीता
नवमी ‘अ’
तनमाल गङ्गा जलमूला ||1||
संस्कारः मशरमस पवराजजत-दहमधगररमुक्तम ्
स – संस्कारः चरणो: दहन्दु-महोदधर् समललम ् जद्यते
अ – अध्ययनम् शस्य-लता-तरु –वसनम ्
म् – मार्ुयाम् जय भारत जननी ||2||
स् – सौजन्यम् ऋपषवर –घोपषत–मन्त्र पुलक्रकता
कपववर –गुजम्फत –पावन – चररता
क ्- कला
र्ीर – वीर नृप-शौया –पमलता
ऋ – ऋक्
जय भारत जननी ||3||
त ् – तारतम्यम्
मम मनमस सदा तव पादयुगलम ्
अ – आनन्दम्
संस्क ृ त- संस्क ृ तत – सतत ्-धचन्तनम ्
म् – मुडक्तः
भाव-राग-लय-ताल –मेलनम ्
हवर्षता विष्ट जय भारत जननी ||4||
सातिीं (अ) अञ्जमल मसंह (सातवीं)