Page 33 - KV Pragati Vihar (Emagazine)
P. 33

अमूल्याः तनर्यः                                             माता


           गृहीतुं क्रकं अजस्त ? - ज्ञानम्

           दातुं क्रकं अजस्त ?  - दानम्                       यया  मदहलया  जन्यते,पालनं  लालनम्  च

           यातुं क्रकं अजस्त ?  - िोर्म्                      िीयते,तां  मदहलां  ‘माता’  इतत  मन्यते  |

           वक्त ुं  क्रकं अजस्त ? - सत्यम्                    माता सदृश:  पुजल्लङग प्रततवस्तु  पपता |

           दशातयतु क्रकं अजस्त ?  - दया
                                                               संस्क ृ तभाषायां        जनतन,जन्यबत्र,अम्बा,
           रक्षितुं क्रकं अजस्त ? - स्वामभमानम्
                                                               सापवत्री,अजम्बका,  प्रसू,  जनी,  अल्ला,
           पालतयतुं क्रकं अजस्त ? – अनुशासनम्
                                                               अक्का,  अत्ता  इत्याददनी  अनेकातन  पदातन
           मशितयतुं क्रकं अजस्त ? – पवद्या
           जेतुं क्रकं अजस्त ? – मन:                          मात ृ   शब्दस्य  क ृ ते  पयााय  शब्दऱूपेण

                                      सपना, सातवीं ‘अ’         उपयुज्यते |




                नैवजक्लष्टा न च कदठणा                          मशशोः  पालन  पवषये  पपत्रे  तथा  इतर
                                                               बन्र्ुजनेभ्य:  अपप  दातयत्वं  अजस्त  एव
           सुरस सुबोर्ा, पवश्व मनोज्ञा
                                                               परन्तु  अम्बायै  जयेसॎठाम्  अंशम्  पवद्यते|
           लमलता हृघा, रमणीया |
                                                               माता  इतत  पदम्  स्पष्टीकतुुं  सुलभकायाम्
           अमृत वाणी, संस्क ृ त भाषा
                                                               नाजस्त  |  न  के वलं  मानवाः  इतरेषु  पशुषु
           नैव जक्लष्टा न च कदठणा ||
                                                               अपप मात ृ त्वं सुस्ष्पष्टं पवद्यते | यथा मशशोः
           कपव कोक्रकला वाल्मीक्रक पवरधचत |
                                                               जीवनं अम्बया  पवना कदठनां  भवतत तथा
           रामायण रमणीय कथा |
                                                               एव मृगाणां पक्षिणाम्  अपप अम्बया पवना
           अतीव सरला मर्ुर मन्जुला
                                                               जीवनं बह कष्टं भवतत |
                                                                          ु
           नैव जक्लष्टा न च कदठणा ||

           व्यास पवरधचता गणेश मलखखता                           भारतदेशे  स्वमातरं  अपेिया  तरव:  नद्य:
           महाभारते पुण्य कथा |                                जन्मभूमम: भाषा: इत्याद्य:  अपप मात ृ वत ्

           कौरवपाण्डव सागर मधथता                               पूजनीया: इतत मन्यते | प्रथमतया श्रीमद्

           नैव जक्लष्टा न च कदठणा ||
                                                               रामायणे महाकाव्ये “ जनतन जन्मभूममश्च
           क ु रुिेत्रे समराङ्गणगीता |
                                                               स्वगाादपप  गरीयमस”  इतत  श्लोक:  वताते  |
           पवश्ववजन्दता भगवद्गीता |
                                                               तादृशा:  श्लोका:  पवपवर्ेषु  प्राचीनेषु  ग्रन्थेषु
           अमृतमर्ुरा कमादीपपका
                                                               अपप वताते |
           नैव जक्लष्टा न च कदठणा ||

                              कातताके य मसंह ( दशमी )                              रोहन क ु मार  (आठवीं )
   28   29   30   31   32   33   34   35   36   37   38