Page 35 - KV Pragati Vihar (Emagazine)
P. 35

रक्षाबन्धनम्




                  रक्षाबन्धनं श्रावणमासस्य शुक्ल पूर्णिमायाम्  आचयिते | भातृ -भगिन्ययोः


                                              पगवत्रसंबन्धस्य  सम्मानाय  एतत्  पवि  भारतीयाोः


                                              आचरगन्त  |  गनबिलतन्तुना  बद्धोः  भातृ  -भगिन्ययोः



                                              सबलसंबन्धोः भारतीय– संस्कृ ते: िहनतायाोः प्रतीकोः



                                              |  मानवसभ्यतायां  गवकगसता:  सवे  संस्कृतय:


           प्रार्िनायाोःमाहा्म्यं        भूिरशोः        पस्र्ापयगन्त         |     आदिभारतीयसंस्कृतेोः



           गवचारानुिुणं भ्रातुोः रक्षायै भगिन्या ईश्वराय क ृता


                  प्रार्िना एव रक्षाबन्धनम् | भगिनी ईश्वराय प्रार्िनां करयगत यत् “हे ईश्वर !


           मम भ्रातुोः रक्षणं करयतु” इगत|


                  एतां प्रार्िनांकुविती भगिनी भ्रातुोः हस्ते रक्षासूत्रबन्धनं    करयगत | भगिन्याोः


           ह्रदि स्वं प्रगत गन:स्वार्ं प्रेम िृष्टवा भ्राता –भगिन्यै



           वचनं ििागत यत् , “अहं तव रक्षां किरष्ये ”इगत |


           ततोः भौ    परस्परं  मधुरं  भयजयतोः  |  भगिन्या


           ईश्वराय            स्वरक्षणस्य  या  प्रार्िना    कृता


           ,तस्याोःप्रार्ािनायाोः  क ृते  भगिनीं    प्रगत  कृ तज्ञता  प्रकटगयतुं  भ्राता  -भगिन्यै


            पहारम् अगप यच्छगत | भ्रातृभगिन्यय: संबन्धस्य एतत् आिानप्रिानम् अमूल्यं



           वतिते |






                                                                                                       िीताञ्जगल

                                                                                                  नवमी ‘अ’
   30   31   32   33   34   35   36   37   38   39   40