Page 31 - KV Pragati Vihar (Emagazine)
P. 31

सवेभ्यः मशिके भ्यः मशक्षिकाभ्यः च समपपातम्



                                                क्रकम् अजस्त तत ् पदम्

                                               यः लभते इह सम्मानम्

                                                क्रकम् अजस्त तत ् पदम्

                                             यः करोतत देशानां तनमााणम्

                                                क्रकम् अजस्त तत ् पदम्

                                               यं क ु वाजन्त सवे प्रणामम्

                                                क्रकम् अजस्त तत ् पदम्

                                              यस्य छायायाः प्राप्तं ज्ञानम्

                                                क्रकम् अजस्त तत ् पदम्

                                             यः रचयतत चररत्रं जनानाम्

                                            ‘गुरु’ अजस्त अस्य पदस्य नाम

                                        सवेषां गुऱूणां मम शत-शत प्रणामः |


                                                                                              अजन्िित राित


                                                                                                  सातिीं (अ)



                                                     हास्यलापः



           लशक्षकः –कथय  नीलाम्बर! चन्दो द रे ितषते चीनो देशो िा ?


           नीलाम्बर: - चीनदेश:
           लशक्षकः – चीनस्य  द रता कथं त्िया ज्ञाता |

           नीलाम्बर: - यत ् चन्रं ियं प्रितहदनं पश्यामः ककन्तु चीनस्तु न क ु त्रावप दृश्यते |



           अध्यापकः – भो ! गौरि ! हहमालयः क ु त्र अजस्त ?

           गौरिः – गुरुदेि , अत्र कक्षायां तु न विद्यते |

                                                                                                युडि लसंह


                                                                                                      निमी
   26   27   28   29   30   31   32   33   34   35   36