Page 31 - KV Pragati Vihar (Emagazine)
P. 31
सवेभ्यः मशिके भ्यः मशक्षिकाभ्यः च समपपातम्
क्रकम् अजस्त तत ् पदम्
यः लभते इह सम्मानम्
क्रकम् अजस्त तत ् पदम्
यः करोतत देशानां तनमााणम्
क्रकम् अजस्त तत ् पदम्
यं क ु वाजन्त सवे प्रणामम्
क्रकम् अजस्त तत ् पदम्
यस्य छायायाः प्राप्तं ज्ञानम्
क्रकम् अजस्त तत ् पदम्
यः रचयतत चररत्रं जनानाम्
‘गुरु’ अजस्त अस्य पदस्य नाम
सवेषां गुऱूणां मम शत-शत प्रणामः |
अजन्िित राित
सातिीं (अ)
हास्यलापः
लशक्षकः –कथय नीलाम्बर! चन्दो द रे ितषते चीनो देशो िा ?
नीलाम्बर: - चीनदेश:
लशक्षकः – चीनस्य द रता कथं त्िया ज्ञाता |
नीलाम्बर: - यत ् चन्रं ियं प्रितहदनं पश्यामः ककन्तु चीनस्तु न क ु त्रावप दृश्यते |
अध्यापकः – भो ! गौरि ! हहमालयः क ु त्र अजस्त ?
गौरिः – गुरुदेि , अत्र कक्षायां तु न विद्यते |
युडि लसंह
निमी