Page 27 - Vidyalaya Magazine 2017-18_kvsrc
        P. 27
     क्रकम्  अवतत संतकृतम्
                         क्रकम्  अवतत संतकृतम्
                 ककम ्   तर्व जानमस ? सिं्क ृ तिं  ककम ्   अस्त  ? सिं्क ृ ते ककम ्   अस्त ? इमे  प्रचनाः
                बहर्वः  षर्वद्र्याचथवमभः पृच्छसन्त । र्यद्र्यषप  एते  प्रचनाः अज्ञानमूलः ,  तथाषप एत्र्य
                उत्तििं र्वक्तुम ्   अशक्नुर्वन ्    सिं्क ृ तछात्राः  नतम्तकः ततष्ठसन्त ।
                            सिं्क ृ तिं जगतः एका अततप्रािीना भािा  र्वतवते । सिं्क ृ तिं भाित्र्य जगतः
                र्वा   भािा्र्वेकतमा  प्रािीनतमा  ।  एिा  भािा  जनानािं  सिं्कािप्रदातर्यनी   भर्वतत  ।
                अ्र्याः   भािार्याः   व्र्याकिणिं  महषिवपाणणना  िचितम ्    अस्त  ।  सिं्क ृ तर्वाङ्मर्यिं
                षर्वचर्वर्वाङ्मर्ये  अद्षर्वतीर्यिं  ्थानम ्    अलङ्किोतत  ।  भाित्र्य  जनाः  इर्यिं  भािार्यै
                समृधतमा भािा अषप कथ्र्यन्ते ।
                    U Uj ja an n   B Ba an ne er rj je ee e
                                         I IX X   - -   A A
     	
