Page 25 - Vidyalaya Magazine 2017-18_kvsrc
        P. 25
     प्रहेविकााः
                                          प्रहेविकााः
                1. दन्तैहीनः मशलाभक्षी  तनजीर्वो बहभािकः ।
                                                      ु
                    गुण्र्यूततसमृधोअषप पिपादने  गच्छतत ।।
                उत्तिम ्  -  पादिक्षा  ।
                                                        2. अपदो  दूिगामी ि साक्षिो न ि पसण्डतः ।
                                                     अमुर्ः  ्फ ु टर्वक्ता ि र्यो जानातत स पसण्डतः ।।
                                                                                  उत्तिम ्  – समपत्रम ्   ।
                3. सानुजः काननिं गत्र्वा र्यातुधानान ्  जघान कः ।
                    मध्र्ये  र्वणवत्रर्यिं दत्त्र्वा  िार्वणः कीदृशो  र्वद ।।
                उत्तिम ्  -  िाक्षसोत्तमः  ।
                                               4. अस्त नास्त मशिो नास्त बाहिस्त  तनिङ्गुमलः ।
                                                                                     ु
                                               नास्त पदद्र्वर्यिं गाढम ्   अङ्गम ्   आमलङ्गतत ्र्वर्यम ्   ।।
                                                                                    उत्तिम ्  – र्यूतकम ्   ।
                5. र्व.क्षाग्रर्वासी न ि पक्षक्षिाजः त्रत्रनेत्रधािी न ि शूलपाणणः ।
                    त्र्वग्र्व्त्रधािी न ि मसधर्योगी जलिं न त्रबभ्रन्न घटो न मेघः ।।
                उत्तिम ्  -  नारिके लम ्   ।
                                                                                 M Ma ad dh hu u   H Ha az zr ra a
                                                                                                        I IX X   – –   A A
     	
