Page 24 - Vidyalaya Magazine 2017-18_kvsrc
        P. 24
     प्रहेविकााः
                   1.    ककममच्छतत निः काचर्याम ्   ?  भूपानािं को िणे दहतः ?
                             को र्वन्द्र्यः सर्ववदेर्वानाम ्  ?  दीर्यताम ्   एकम ्   उत्तिम ्  ।
                              उत्तिम ्  -  मृत्र्युचजर्यः  ।
                                                                        2.   सीमसन्तनीिु  का शान्ता ?
                                                                               िाजा कोअभूत्   गुणोत्तमः ?
                                                                              षर्वद्र्वतभः का सदा र्वन्द्र्या ?
                                                                                    अत्रैर्वोक्तिं  न बुध्र्यते  ।।
                                                                        उत्तिम ्  -  सीता ,  िामः,  षर्वद्र्या  ।
                   3.   पुरुिः. कीदृशो र्वेसत्त प्रार्येण सकलाः  कलाः ।
                            मध्र्यर्वणवद्र्वर्यिं त्र्यक्त्र्वा ब्रुदह  कः ्र्यात्  सूिालर्यः ।।
                           उत्तिम ्  -  नागरिकः  ।
                                                   4.    षर्वष्णोः का र्वल्लभा  देर्वी लोकत्रत्रतर्यचिरिणी ।
                                                        र्वणावर्वाद्र्यसन्तमौ  दत्त्र्वा कः शब्दः तुल्र्यर्वािकः ?
                                                                        उत्तिम ्  -  मा लक्ष्मी ,  समानम ्   ।
                     5.    न तस्याद िः न तस्यान्तिः मध्ये  यिः तस्य  ततष्ठतत ।
                            तवाप्यस्स्त  ममाप्यस्स्त  यद  जानासि तद्व  ।।
                             उत्तरम ्  – नयनम ्   ।
                S. Sajarika Soren
                      X – B
     	
