Page 158 - 佛語隨行__聽佛教禪修
        P. 158
     禪修與禪修障礙
                   4.4)喜覺支↚未屢屢作關注
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā pīti-sambojjhaṅgassa uppādāya,
          uppannassa vā pīti-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          「諸位比丘!對於未生起的喜覺支生起、
          或已生起的喜覺支增強和圓滿,
          什麼是『非養分』?
          Atthi, bhikkhave, pīti-sambojjhaṅga-ṭṭhānīyā dhammā.
          諸位比丘!有喜覺支立足的東西。
          Tattha a-manasi-kāra-bahulī-kāro –
          於彼處未屢屢作關注:
          ayam-anāhāro an-uppannassa vā pīti-sambojjhaṅgassa
          uppādāya,
          uppannassa vā pīti-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          對於未生起的喜覺支生起、
          或已生起的喜覺支增強和圓滿,
          此是『非養分』。
                   4.5)平靜覺支↚未屢屢作關注
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā passaddhi-sambojjhaṅgassa
          uppādāya,
          uppannassa vā passaddhi-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
                                                                     -158-
     	
