Page 156 - 佛語隨行__聽佛教禪修
        P. 156
     禪修與禪修障礙
          或已生起的念覺支增強和圓滿,
          此是『非養分』。
                   4.2)擇法覺支↚未屢屢作關注
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          uppādāya,
          uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          bhāvanāya pāripūriyā?
          「諸位比丘!對於未生起的擇法覺支生起、
          或已生起的擇法覺支增強和圓滿,
          什麼是『非養分』?
          Atthi, bhikkhave, kusalâkusalā dhammā sâvajjânavajjā
          dhammā
          諸位比丘!有諸善和不善事、諸有過失和無過失
          事、
          hīna-paṇītā dhammā kaṇha-sukka-sappaṭibhāgā
          dhammā.
          諸卑劣和優勝事、諸黑白相對照事。
          Tattha a-manasi-kāra-bahulī-kāro –
          於彼處未屢屢作關注:
          ayam-anāhāro an-uppannassa vā dhamma-vicaya-
          sambojjhaṅgassa uppādāya,
          uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          bhāvanāya pāripūriyā.
          對於未生起的擇法覺支生起、
                                                                     -156-
     	
