Page 155 - 佛語隨行__聽佛教禪修
        P. 155
     佛語隨行___聽佛教禪修
          於彼處恰當地屢屢作關注:
          ayam-anāhāro an-uppannāya vā vicikicchāya uppādāya,
          uppannāya vā vicikicchāya bhiyyo-bhāvāya vepullāya.
          對於未生起的疑惑生起、
          或已生起的疑惑增強和擴展,
          此是『非養分』。
                 4)七覺支之『非養分』
                   4.1)念覺支↚未屢屢作關注
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā sati-sambojjhaṅgassa uppādāya,
          uppannassa vā sati-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          「諸位比丘!對於未生起的念覺支生起、
          或已生起的念覺支增強和圓滿,
          什麼是『非養分』?
          Atthi, bhikkhave, sati-sambojjhaṅga-ṭṭhānīyā dhammā.
          諸位比丘!有念覺支立足的東西。
          Tattha a-manasi-kāra-bahulī-kāro –
          於彼處未屢屢作關注:
          ayam-anāhāro an-uppannassa vā sati-sambojjhaṅgassa
          uppādāya,
          uppannassa vā sati-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          對於未生起的念覺支生起、
                                                                     -155-
     	
