Page 151 - 佛語隨行__聽佛教禪修
        P. 151
     佛語隨行___聽佛教禪修
          於彼處恰當地屢屢作關注:
          ayam-āhāro an-uppannassa vā upekkhā-
          sambojjhaṅgassa uppādāya,
          此是養分令未生起的捨覺支生起,
          uppannassa vā upekkhā-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          或令已生起的捨覺支增強、圓滿。
                 3)五障之『非養分』
                   3.1)感官欲望↚不淨美相
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā kāma-cchandassa uppādāya,
          uppannassa vā kāma-cchandassa bhiyyo-bhāvāya
          vepullāya?
          「諸位比丘!對於未生起的感官欲望生起、
          或已生起的感官欲望增強和擴展,
          什麼是『非養分』?
          Atthi, bhikkhave, asubha-nimittaṃ.
          諸位比丘!有不淨美相。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-anāhāro an-uppannassa vā kāma-cchandassa
          uppādāya,
          uppannassa vā kāma-cchandassa bhiyyo-bhāvāya
          vepullāya.
          對於未生起的感官欲望生起、
                                                                     -151-
     	
