Page 149 - 佛語隨行__聽佛教禪修
        P. 149
     佛語隨行___聽佛教禪修
          pāripūriyā.
          或令已生起的喜覺支增強、圓滿。
                   2.5)平靜(輕安)覺支←身、心平靜
          “Ko ca, bhikkhave, āhāro
          「諸位比丘!又什麼是養分,
          an-uppannassa vā passaddhi-sambojjhaṅgassa
          uppādāya,
          令未生起的平靜覺支生起,
          uppannassa vā passaddhi-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          或令已生起的平靜覺支增強、圓滿?
          Atthi, bhikkhave, kāya-ppassaddhi citta-ppassaddhi.
          諸位比丘!有身平靜、心平靜。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-āhāro an-uppannassa vā passaddhi-
          sambojjhaṅgassa uppādāya,
          此是養分令未生起的平靜覺支生起,
          uppannassa vā passaddhi-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          或令已生起的平靜覺支增強、圓滿。
                   2.6)定覺支←止靜、不散相
          “Ko ca, bhikkhave, āhāro
          「諸位比丘!又什麼是養分,
          an-uppannassa vā samādhi-sambojjhaṅgassa uppādāya,
                                                                     -149-
     	
