Page 146 - 佛語隨行__聽佛教禪修
        P. 146
     禪修與禪修障礙
                 2)七覺支之養分
                   2.1)念覺支←  念覺支立足的事
          “Ko ca, bhikkhave, āhāro
          「諸位比丘!什麼是養分,
          an-uppannassa vā sati-sambojjhaṅgassa uppādāya,
          令未生起的念覺支生起,
          uppannassa vā sati-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          或令已生起的念覺支增強、圓滿?
          Atthi, bhikkhave, sati-sambojjhaṅga-ṭṭhānīyā dhammā.
          諸位比丘!有念覺支立足的東西。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-āhāro an-uppannassa vā sati-sambojjhaṅgassa
          uppādāya,
          此是養分令未生起的念覺支生起,
          uppannassa vā sati-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          或令已生起的念覺支增強、圓滿。
                   2.2)擇法覺支←善與不善…
          “Ko ca, bhikkhave, āhāro
          「諸位比丘!又什麼是養分,
          an-uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          uppādāya,
          令未生起的擇法覺支生起,
                                                                     -146-
     	
