Page 147 - 佛語隨行__聽佛教禪修
        P. 147
     佛語隨行___聽佛教禪修
          uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          bhāvanāya pāripūriyā?
          或令已生起的擇法覺支增強、圓滿?
          Atthi, bhikkhave, kusalâkusalā dhammā sâvajjânavajjā
          dhammā
          諸位比丘!有諸善和不善事、諸有過失和無過失
          事、
          hīna-paṇītā dhammā kaṇha-sukka-sappaṭibhāgā
          dhammā.
          諸卑劣和優勝事、諸黑白相對照事。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-āhāro an-uppannassa vā dhamma-vicaya-
          sambojjhaṅgassa uppādāya,
          此是養分令未生起的擇法覺支生起,
          uppannassa vā dhamma-vicaya-sambojjhaṅgassa
          bhāvanāya pāripūriyā.
          或令已生起的擇法覺支增強、圓滿。
                   2.3)精力覺支←激發、努力、精勤要素
          “Ko ca, bhikkhave, āhāro
          「諸位比丘!又什麼是養分,
          an-uppannassa vā vīriya-sambojjhaṅgassa uppādāya,
          令未生起的精力覺支生起,
          uppannassa vā vīriya-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          或令已生起的精力覺支增強、圓滿?
                                                                     -147-
     	
