Page 152 - 佛語隨行__聽佛教禪修
        P. 152
     禪修與禪修障礙
          或已生起的感官欲望增強和擴展,
          此是『非養分』。
                   3.2)憎恚↚慈心解脫
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā byāpādassa uppādāya,
          uppannassa vā byāpādassa bhiyyo-bhāvāya vepullāya?
          「諸位比丘!對於未生起的憎恚生起、
          或已生起的憎恚增強和擴展,
          什麼是『非養分』?
          Atthi, bhikkhave, mettā-ceto-vimutti.
          諸位比丘!有慈心解脫。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-anāhāro an-uppannassa vā byāpādassa uppādāya,
          uppannassa vā byāpādassa bhiyyo-bhāvāya vepullāya.
          對於未生起的憎恚生起、
          或已生起的憎恚增強和擴展,
          此是『非養分』。
                   3.3)怠惰與遲滯↚激發、努力、精勤要素
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā thina-middhassa uppādāya,
          uppannassa vā thina-middhassa bhiyyo-bhāvāya
          vepullāya?
                                                                     -152-
     	
