Page 154 - 佛語隨行__聽佛教禪修
        P. 154
     禪修與禪修障礙
          諸位比丘!有心思平息。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
          於彼處恰當地屢屢作關注:
          ayam-anāhāro an-uppannassa vā uddhacca-kukkuccassa
          uppādāya,
          uppannassa vā uddhacca-kukkuccassa bhiyyo-bhāvāya
          vepullāya.
          對於未生起的煩躁與懊悔生起,
          或已生起的煩躁與懊悔增強、擴展,
          此是『非養分』。
                   3.5)疑惑↚善與不善…
          “Ko ca, bhikkhave, an-āhāro
          an-uppannāya vā vicikicchāya uppādāya,
          uppannāya vā vicikicchāya bhiyyo-bhāvāya vepullāya?
          「諸位比丘!對於未生起的疑惑生起,
          或已生起的疑惑增強、擴展,
          什麼是『非養分』?
          Atthi, bhikkhave, kusalâkusalā dhammā sâvajjânavajjā
          dhammā
          諸位比丘!有諸善和不善事、諸有過失和無過失
          事、
          hīna-paṇītā dhammā kaṇha-sukka-sappaṭibhāgā
          dhammā.
          諸卑劣和優勝事、諸黑白相對照事。
          Tattha yoniso-manasi-kāra-bahulī-kāro –
                                                                     -154-
     	
