Page 159 - 佛語隨行__聽佛教禪修
        P. 159
     佛語隨行___聽佛教禪修
          「諸位比丘!對於未生起的平靜覺支生起、
          或已生起的平靜覺支增強和圓滿,
          什麼是『非養分』?
          Atthi, bhikkhave, kāya-ppassaddhi citta-ppassaddhi.
          諸位比丘!有身平靜、心平靜。
          Tattha a-manasi-kāra-bahulī-kāro –
          於彼處未屢屢作關注:
          ayam-anāhāro an-uppannassa vā passaddhi-
          sambojjhaṅgassa uppādāya,
          uppannassa vā passaddhi-sambojjhaṅgassa bhāvanāya
          pāripūriyā.
          對於未生起的平靜覺支生起、
          或已生起的平靜覺支增強和圓滿,
          此是『非養分』。
                   4.6)定覺支↚未屢屢作關注
          “Ko ca, bhikkhave, an-āhāro
          an-uppannassa vā samādhi-sambojjhaṅgassa uppādāya,
          uppannassa vā samādhi-sambojjhaṅgassa bhāvanāya
          pāripūriyā?
          「諸位比丘!對於未生起的定覺支生起、
          或已生起的定覺支增強和圓滿,
          什麼是『非養分』?
          Atthi, bhikkhave, samatha-nimittaṃ a-byagga-nimittaṃ.
          諸位比丘!有止靜相和不散相。
                                                                     -159-
     	
