Page 57 - Pragyaan
P. 57

सॊस्कत बाषामा् भहत्वभ ्
                                                ृ



                       सॊस्कतबाषा द्धिश्िस्म बाषासु प्राचीनतभा|के चन द्धििाॊस् भन्मन्ते मत्
                             ृ

        सॊस्कत बाषा सिाासाॊ बाषाणाॊ जननी अस्स्त ऩयभ अन्मेषाॊ द्धिदुषाॊ भते एषा के िरॊ
               ृ

        बायतस्म अनेकासाॊ बाषाणाॊ जननी अस्स्त| ते भन्मन्ते मत्  सॊस्कतबाषा तमभर-
                                                                                     ृ
        तेरगु –कन्नड़-भरमारभ ् बाषाणाॊ जननी न अस्स्त|ऩयॊ एतासु बाषासु अद्धऩ अनेके


        सॊस्कतस्म शबदा् सस्न्त|सॊस्कतबाषामाॊ मरखिता:िेदा्, उऩननषद्, ऩुयाणानन
                                             ृ
               ृ
        अनेके  धामभाका् ग्रन्था:च सस्न्त|िेदा् चत्िाय् सस्न्त| िेदा् तु सिाासाॊ


        द्धिद्मानाॊ,भूरॊ|िस्तुत् िेदा् सॊस्कतस्म गौयिॊ अस्स्त| सॊस्कतबाषामाॊ याभामणॊ,
                                                ृ
                                                                               ृ
        भहाबायतभ ्, ऩञ्चतन्रॊ, जातककथा:च सस्न्त|गीता तु भहाबायतस्म एकॊ  अॊगभ ्

        अस्स्त|


                       सॊस्कतसाहहत्मे भहाकद्धि: कामरदास्,फाणबट्ट, बायिी,हषा्, बास्,
                             ृ
        द्धिषािादत्त, जमदेि:,द्धिष्णुशभाा च अनेके  किम् रेिका च अबिन्  | आॉग्रीमा्


        कामरदासभ ् शैक्सऩीमय: सॊदृशॊ नाटककायॊ कथमस्न्त | िस्तुत् भहाकद्धि:कामरदास्


        सॊस्कतसाहहत्मस्म सिाश्रेष्ठभ ् नाटकॊ  अस्स्त|महद िमॊ बायतीम – सॊस्कनतॊ ऻातुॊ
                                                                                            ृ
               ृ
        इच्छाभ:तहहा सॊस्कतबाषामा् ऻानॊ अत्मािश्मकभ ् अस्स्त |
                              ृ

           अस्मा् बाषामा् ऻानेन छारा् सॊस्कनतॊ ऻातुॊ सऺभ बिनत | बायतीम
                                                      ृ
        सॊस्कतबाषामाॊ मरखितानन ऩुयाणानन, िेदा् च उऩननषेदा् आहद ग्रन्थानन ऻातुॊ
               ृ

        सॊस्कतबाषामा् सुस्क्तनाॊ अथं ऻात्िा स्िजीिने आचयस्न्त|
               ृ

                                                                                सॊस्कत अध्मापऩका
                                                                                ृ
                                                                             रलरता बटनागय
   52   53   54   55   56   57   58   59   60   61   62