Page 58 - Pragyaan
P. 58

िेदा:

       िेदा् िरु भानिभारस्म प्राचीनतभ: शबदभमो:ऻानयामश:अस्स्त| िेद:शबदस्म अथा् ऻानभेि|िेदेषु भन्रा्

       सस्न्त|तेषु भन्रेण आध्मास्त्भक तथा च जीिनस्म व्मािहारयक ऻानॊ सस्मभमरतभ ्| महद िमॊ कस्मगचत्
       जनस्म सभाजस्म िा कताव्म द्धिषमे,धभाद्धिषमे िा ककस्ञ्चत् ऻातुमभच्छाभ ् | तत् सिा िेदेषु
       उऩरभ्मते|अतएि बगिता भनुना भनुस्भृतौ साधूक्तॊ “िेदोऽखिरो धभाभूरॊ” िेदेषु प्राचीनतभ ् काव्मॊ
       दृश्मते| “अस्मद्धिश्िस्म सृस्ष्ट् कदा के न साधनेन के न ऩुरुषेण क ृ ता इत्मस्स्भन् द्धिषमे द्धिदेषु द्धिचारयतभ ् |
       याजाॊ व्मिहायद्धिषमे, अध्माऩकानाॊ भहत्िद्धिषमे, सिेषाॊ स्िास््मद्धिषमे च भहत् ऻानॊ िेदेषु रभ्मते|
                                                                                         पिमा
       िेदानुसायेण सिे जना् ऩयस्ऩयॊ स्नेहेबािेन मभरऱूऩेण ितान्ताभ ् –“सिाा आशा भभ मभरभ ् बिन्तु|” िेदा्   आठवी ए
       भनुष्म: श्रेष्ठॊ आमा सज्जानॊ िा कतुं इच्छस्न्त|सभाजे सिेषाॊ गनत:िगाबेदॊ द्धिना सभान बिेत् मेन
       याष्रभुन्ननतॊ रबते-“ सॊ गच्छध्िॊ सॊ िदध्िॊ सॊ भनाॊमस जानताॊ|िेदा् चत्िाय् सस्न्त –ऋग्िेद:,  मजुिेद:,

       साभिेद् , अथाििेद्|




      सुबापषतानन

      सयस्िती नभस्तुभ्मॊ,ियदे काभऱूद्धऩणी |                        एहह एहह वीय ये

      द्धिद्मा- आयमब करयष्मामभ,मसद्धि:बितु भें सदा ||
                                                                   एहह एहह िीय ये
      अमबिादनशीरस्म, ननत्मॊ – िृिोऩसेद्धिन् |                      िीयता द्धिधेहह ये
                                                                   बायतस्म यऺणाम
      चत्िारय तस्म िधान्ते आमु द्धिद्मा मशोफरॊ ||
                                                                   जीिनॊ प्रदेहह ये ||
      काक-चेष्टा फको–ध्मानॊ, श्िान-ननद्रा तथैि च |                         त्िॊ हह भागादशाक्    वॊलशका
                                                हहभानी                     त्िॊ हह देशयऺक्
      अल्ऩाहायी गृहत्मागी द्धिद्मागथान् ऩञ्च रऺणॊ ||                                       आठवी ए
                                                आठवी फी                    त्िॊ हह शरुनाशक्
      सुिाथी िा त्मजेत् द्धिद्माॊ, द्धिद्माथी िा त्मजेत् सुिॊ |            कारनागतऺक् ||
                                                                   साहसी सदा बिे्
      सुिागथान् क ु तो द्धिद्मा, द्धिद्मागथान् क ु तो सुिॊ ||
                                                                   िीयताॊ सदा बजे:
      चन्दनॊ शीतरॊ रोके , चन्दनादद्धऩ चन्द्रभा |                   बायतीम सॊस्क ृ नतॊ
                                                                   भानसे सदा धये ||
      चन्द्रचन्दनमोभाध्मे शीतरा साधुसङ्गनत||
                                                                           ऩदॊ ऩदॊ मभरच्चेत्
      ऩुस्तकस्था तु मा द्धिद्मा, ऩयहस्तगतॊ च धनॊ |                         सोत्सहॊ भनो बिेत्
                                                                           बायतस्म गौयिाम
      कामाकारे सभुत्ऩन्ने न साद्धिद्मा न तद धनॊ ||
                                                                           सिादा जमो बिेत् ||





     भभ पवद्मारम:
                                                             प्रास्स्टकननषेध्
     एष:अस्स्त भभ द्धिद्मारम:
                                                             प्रास्स्टकोऩमोगॊ त्मजन्तु ये |
     अमबधानॊ एभ. एभ. ऩस्बरक द्धिद्मारम|
                                                             ऩमााियणस्म यऺणॊ क ु िान्तु ये ||
     बिनॊ अस्म द्धिशारॊ बव्मॊ|द्धिस्तीणाञ्च क्रीडाऺेरॊ| क्रीडाऺेरे अग्रणी
                                                             प्रास्स्टक ज्िरनाद द्धिषधुभो जामते|
     िताते, मशऺा ऺेरे प्रगनत र्|                                                                 श्वेता
                                                             न हह स्िास््मकय् एष् जीिधायीणाॊ क ृ ते ||
     अध्ममन शीरता; सिे छारा:करा ऺेरे उन्ननत शीरा:| सिे                                           आठवी फी
                                                             सिे सुिभ ् आप्नुिन्तु दीर्घं जीिन्तु ये |
     अध्माद्धऩका:स्िद्धिषमे ऩायॊगता् नम्रा: सुशीरा: च सस्न्त|
                                                             स्िच्छतामबमानस्म कामं अनतद्धिशारॊ |
     धन्म-धन्म भभ द्धिद्मारम|
                                                             सिे क ृ तॊ चेन्न अऩेऺते फहकारभ ् |
                                                                                 ु
                                    खुशी वभाा
                                                             अस्स्भन् शुबकामे सहबागगनो बिन्तु ये ||
                                      आठवी ए
   53   54   55   56   57   58   59   60   61   62   63