Page 119 - 佛語隨行__聽佛教禪修
P. 119

佛語隨行___聽佛教禪修

          Nâhaṃ, ānanda, muṭṭha-ssatissa a-sampajānassa
          ānāpāna-ssati-samādhi-bhāvanaṃ vadāmi.
          阿難!我未說入出息念三摩地修持是屬心念糊塗、

          未全然了知者的。

          Tasmā-t-ihânanda, citte cittânupassī bhikkhu tasmiṃ
          samaye viharati ātāpī sampajāno satimā,
          阿難!因此而現今,比丘即於當時於心隨觀心而安
          住,熱忱、全然了知、正念的,

          vineyya loke abhijjhā-domanassaṃ.
          能驅除對世間的貪婪與憂惱。



                   2.4)入出息…隨觀無常…棄絕…→現象/法

                   念處

          “Yasmiṃ samaye, ānanda, bhikkhu

          「阿難!於任何時候,比丘
          ‘aniccânupassī assasissāmī’ ti sikkhati,
          學習:『隨觀無常,我將息入』,

          ‘aniccânupassī passasissāmī’ ti sikkhati;
          學習:『隨觀無常,我將息出』;
          ‘virāgânupassī assasissāmī’ ti sikkhati,

          學習:『隨觀消散,我將息入』,
          ‘virāgânupassī passasissāmī’ ti sikkhati;

          學習:『隨觀消散,我將息出』;
          ‘nirodhânupassī assasissāmī’ ti sikkhati,
          學習:『隨觀滅盡,我將息入』,

          ‘nirodhânupassī passasissāmī’ ti sikkhati;
          學習:『隨觀滅盡,我將息出』;

                                                                     -119-
   114   115   116   117   118   119   120   121   122   123   124